B 373-25 Prātaḥkṛtya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 373/25
Title: Prātaḥkṛtya
Dimensions: 20.1 x 7.8 cm x 6 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/566
Remarks:
Reel No. B 373-25 Inventory No. 54711
Title Prātaḥkṛtya
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 20.1 x 7.8 cm
Folios 6
Lines per Folio 8
Foliation none
Place of Deposit NAK
Accession No. 8/566
Manuscript Features
Excerpts
«Beginning: »
śrīgaṇeśāya namaḥ || ||
uṣaḥkāle samutthāya rātrivāsaḥ parityajya | anyasmi⟨ṃ⟩n āsane yathocita āsane upaviṣya || gurusmalanādi(!) prā[r]thanāntaṃ kṛtvā || mūlādhāla(!)m āgatya⟨ḥ⟩ smaret |
mūlādhāle(!) tadid(!)rūpe vāgbhavākāla(!)tāṃ gate ||
aṣṭatriṃśatkalāyuktā pañcāśad varṇavigrahā[ḥ] ||
vidyā kuṇḍalani(!) rūpā maṇḍalatrayabhedinī |
tatit(!)koṭinibhā prakṣā(!) viśataṃtunibhākṛtiḥ || (exp. 2t1–5)
«End: »
pūjādhyānaṃ mahādevī(!) mudrā caiva viśeṣataḥ |
sarvvasaṃpūrṇṇataḥ kṛtvā pūjāṃte japam ācaret ||
❖ oṃ namaḥ śrī guruve(!) ||
hṛdākāśe cidābhānuṃ sadāvyāptapratisthi(!)taṃ
udaye ʼstamanaṃ nāsti kathaṃ saṃdhyām upā[s]mahe⟨ḥ⟩ ||
nityānaṇḍa(!)r iti śrīyā patiratiśrīvāsudeva pumāṃ ātmācūtā ye acintyaśaktimahimā yo gīyate gogī(!)bhiḥ || <ref name="ftn1">unmetrical stanza</ref> (exp. 7t3–6)
«Colophon: »x
Microfilm Details
Reel No. B 373/25
Date of Filming 01-12-1972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 04-08-2009
Bibliography
<references/>